25.142

ataeva bhagavata-sutrera ’artha’-rupa

nija-krta sutrera nija-’bhasya’-svarupa

SYNONYMS

ataeva—therefore; bhagavata—Srimad-Bhagavatam; sutrera—of the Brahma-sutra; artha—of the meaning; rupa—the form; nija-krta—made by himself; sutrera—of the Vedanta-sutra; nija-bhasya—of his own commentary; svarupa—the original form "Srimad-Bhagavatam gives the actual meaning of the Vedanta-sutra.

The author of the Vedanta-sutra is Vyasadeva, and he himself has explained those codes in the form of Srimad-Bhagavatam.