20.326

raivate ’vaikuntha’ caksuse ’ajita’, vaivasvate ’vamana’

savarnye ’sarvabhauma’, daksa-savarnye ’rsabha’ ganana

SYNONYMS

raivate—in the Raivata-manvantara; vaikuntha—the avatara named Vaikuntha; caksuse—in the Caksusa-manvantara; ajita—the avatara named Ajita; vaivasvate—in the Vaivasvata-manvantara; vamana—the avatara named Vamana; savarnye—in the Savarnya-manvantara; sarvabhauma—the avatara named Sarvabhauma; daksa-savarnye—in the Daksa-savarnya-manvantara; rsabha—the avatara Rsabha; ganana—named "In the Raivata-manvantara, the avatara was named Vaikuntha, and in the Caksusa-manvantara, he was named Ajita.

In the Vaivasvata-manvantara, he was named Vamana, and in the Savarnya-manvantara, he was named Sarvabhauma.

In the Daksa-savarnya-manvantara, he was named Rsabha.